Original

जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव ।ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् ॥ १२ ॥

Segmented

जानामि समरे वीर्यम् शत्रुभिः दुःसहम् तव ब्रह्मण्य-ताम् च शौर्यम् च दाने च परमाम् गतिम्

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
समरे समर pos=n,g=n,c=7,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
दुःसहम् दुःसह pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
ब्रह्मण्य ब्रह्मण्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
शौर्यम् शौर्य pos=n,g=n,c=2,n=s
pos=i
दाने दान pos=n,g=n,c=7,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s