Original

अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम ।येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन ॥ ११ ॥

Segmented

अकस्मात् पाण्डवान् हि त्वम् द्विषसि इति मतिः मम येन असि बहुशो रूक्षम् चोदितः सूर्यनन्दन

Analysis

Word Lemma Parse
अकस्मात् अकस्मात् pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
द्विषसि द्विष् pos=v,p=2,n=s,l=lat
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
येन येन pos=i
असि अस् pos=v,p=2,n=s,l=lat
बहुशो बहुशस् pos=i
रूक्षम् रूक्ष pos=a,g=n,c=2,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
सूर्यनन्दन सूर्यनन्दन pos=n,g=m,c=8,n=s