Original

न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते ।तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान् ॥ १० ॥

Segmented

न च द्वेषो ऽस्ति मे तात त्वयि सत्यम् ब्रवीमि ते तेजः-वध-निमित्तम् तु परुषाण्य् अहम् उक्तवान्

Analysis

Word Lemma Parse
pos=i
pos=i
द्वेषो द्वेष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
तेजः तेजस् pos=n,comp=y
वध वध pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
तु तु pos=i
परुषाण्य् परुष pos=a,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part