Original

संजय उवाच ।ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः ।तूष्णींभूते महाराज भीष्मे शंतनुनन्दने ॥ १ ॥

Segmented

संजय उवाच ततस् ते पार्थिवाः सर्वे जग्मुः स्वान् आलयान् पुनः तूष्णीम् भूते महा-राज भीष्मे शंतनु-नन्दने

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
स्वान् स्व pos=a,g=m,c=2,n=p
आलयान् आलय pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
तूष्णीम् तूष्णीम् pos=i
भूते भू pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
शंतनु शंतनु pos=n,comp=y
नन्दने नन्दन pos=n,g=m,c=7,n=s