Original

भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ ।अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत् ॥ ९ ॥

Segmented

भीष्मः तु वेदनाम् धैर्यात् निगृह्य भरत-ऋषभ अभितप्तः शरैः च एव न अति हृष्ट-मनाः ब्रवीत्

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तु तु pos=i
वेदनाम् वेदना pos=n,g=f,c=2,n=s
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
निगृह्य निग्रह् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
pos=i
अति अति pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan