Original

सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता ।शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ॥ ७ ॥

Segmented

सा पार्थिव-शत-आकीर्णा समितिः भीष्म-शोभिता शुशुभे भारती दीप्ता दिवि इव आदित्य-मण्डलम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
शत शत pos=n,comp=y
आकीर्णा आकृ pos=va,g=f,c=1,n=s,f=part
समितिः समिति pos=n,g=f,c=1,n=s
भीष्म भीष्म pos=n,comp=y
शोभिता शोभय् pos=va,g=f,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
भारती भारत pos=a,g=f,c=1,n=s
दीप्ता दीप् pos=va,g=f,c=1,n=s,f=part
दिवि दिव् pos=n,g=,c=7,n=s
इव इव pos=i
आदित्य आदित्य pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s