Original

न चेदेवं प्राप्तकालं वचो मे मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या ।भीष्मस्यान्तादेतदन्ताः स्थ सर्वे सत्यामेतां भारतीमीरयामि ॥ ५० ॥

Segmented

न चेद् एवम् प्राप्त-कालम् वचो मे मोह-आविष्टः प्रतिपत्स्यसि अबुद्ध्या भीष्मस्य अन्ततः एतद्-अन्ताः स्थ सर्वे सत्याम् एताम् भारतीम् ईरयामि

Analysis

Word Lemma Parse
pos=i
चेद् चेद् pos=i
एवम् एवम् pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
मोह मोह pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
प्रतिपत्स्यसि प्रतिपद् pos=v,p=2,n=s,l=lrt
अबुद्ध्या अबुद्धि pos=n,g=f,c=3,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
अन्ततः अन्त pos=n,g=m,c=5,n=s
एतद् एतद् pos=n,comp=y
अन्ताः अन्त pos=n,g=m,c=1,n=p
स्थ अस् pos=v,p=2,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
सत्याम् सत्य pos=a,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
भारतीम् भारती pos=n,g=f,c=2,n=s
ईरयामि ईरय् pos=v,p=1,n=s,l=lat