Original

उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च ।आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ॥ ५ ॥

Segmented

उपारम्य च युद्धेभ्यः संनाहान् विप्रमुच्य च आयुधानि च निक्षिप्य सहिताः कुरु-पाण्डवाः

Analysis

Word Lemma Parse
उपारम्य उपारम् pos=vi
pos=i
युद्धेभ्यः युद्ध pos=n,g=n,c=5,n=p
संनाहान् संनाह pos=n,g=m,c=2,n=p
विप्रमुच्य विप्रमुच् pos=vi
pos=i
आयुधानि आयुध pos=n,g=n,c=2,n=p
pos=i
निक्षिप्य निक्षिप् pos=vi
सहिताः सहित pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p