Original

ममावसानाच्छान्तिरस्तु प्रजानां संगच्छन्तां पार्थिवाः प्रीतिमन्तः ।पिता पुत्रं मातुलं भागिनेयो भ्राता चैव भ्रातरं प्रैतु राजन् ॥ ४९ ॥

Segmented

मे अवसानात् शान्तिः अस्तु प्रजानाम् संगच्छन्ताम् पार्थिवाः प्रीतिमन्तः पिता पुत्रम् मातुलम् भागिनेयो भ्राता च एव भ्रातरम् प्रैतु राजन्

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अवसानात् अवसान pos=n,g=n,c=5,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
संगच्छन्ताम् संगम् pos=v,p=3,n=p,l=lot
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
प्रीतिमन्तः प्रीतिमत् pos=a,g=m,c=1,n=p
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मातुलम् मातुल pos=n,g=m,c=2,n=s
भागिनेयो भागिनेय pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
प्रैतु प्रे pos=v,p=3,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s