Original

राज्यस्यार्धं दीयतां पाण्डवानामिन्द्रप्रस्थं धर्मराजोऽनुशास्तु ।मा मित्रध्रुक्पार्थिवानां जघन्यः पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र ॥ ४८ ॥

Segmented

राज्यस्य अर्धम् दीयताम् पाण्डवानाम् इन्द्रप्रस्थम् धर्मराजो ऽनुशास्तु मा मित्र-द्रुह् पार्थिवानाम् जघन्यः पापाम् कीर्तिम् प्राप्स्यसे कौरव-इन्द्र

Analysis

Word Lemma Parse
राज्यस्य राज्य pos=n,g=n,c=6,n=s
अर्धम् अर्ध pos=n,g=n,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
इन्द्रप्रस्थम् इन्द्रप्रस्थ pos=n,g=n,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽनुशास्तु अनुशास् pos=v,p=3,n=s,l=lot
मा मा pos=i
मित्र मित्र pos=n,comp=y
द्रुह् द्रुह् pos=a,g=m,c=1,n=s
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
जघन्यः जघन्य pos=a,g=m,c=1,n=s
पापाम् पाप pos=a,g=f,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
कौरव कौरव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s