Original

त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः पर्याप्तमेतद्यत्कृतं फल्गुनेन ।भीष्मस्यान्तादस्तु वः सौहृदं वा संप्रश्लेषः साधु राजन्प्रसीद ॥ ४७ ॥

Segmented

त्यक्त्वा मन्युम् उपशाम्यस्व पार्थैः पर्याप्तम् एतद् यत् कृतम् फल्गुनेन भीष्मस्य अन्ततः अस्तु वः सौहृदम् वा संप्रश्लेषः साधु राजन् प्रसीद

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
मन्युम् मन्यु pos=n,g=m,c=2,n=s
उपशाम्यस्व उपशम् pos=v,p=2,n=s,l=lot
पार्थैः पार्थ pos=n,g=m,c=3,n=p
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
अन्ततः अन्त pos=n,g=m,c=5,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=6,n=p
सौहृदम् सौहृद pos=n,g=n,c=1,n=s
वा वा pos=i
संप्रश्लेषः संप्रश्लेष pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot