Original

युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः ।एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ ।एतत्क्षेममहं मन्ये तव चैव कुलस्य च ॥ ४६ ॥

Segmented

युद्धम् मद्-अन्तम् एव अस्तु तात संशाम्य पाण्डवैः एतत् ते रोचताम् वाक्यम् यद् उक्तो ऽसि मया अनघ एतत् क्षेमम् अहम् मन्ये तव च एव कुलस्य च

Analysis

Word Lemma Parse
युद्धम् युद्ध pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
संशाम्य संशामय् pos=vi
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
क्षेमम् क्षेम pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i