Original

नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ।यावच्चमूं महाराज नाशयन्ति न सर्वशः ।तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम् ॥ ४५ ॥

Segmented

नकुलः सहदेवः च भीमसेनः च पाण्डवः यावत् चमूम् महा-राज नाशयन्ति न सर्वशः तावत् ते पाण्डवैः सार्धम् सौभ्रात्रम् तात रोचताम्

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
यावत् यावत् pos=i
चमूम् चमू pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नाशयन्ति नाशय् pos=v,p=3,n=p,l=lat
pos=i
सर्वशः सर्वशस् pos=i
तावत् तावत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot