Original

न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् ।युधिष्ठिरो हि तावद्वै संधिस्ते तात युज्यताम् ॥ ४४ ॥

Segmented

न निर्दहति ते यावत् क्रोध-दीप्त-ईक्षणः चमूम् युधिष्ठिरो हि तावद् वै संधिः ते तात युज्यताम्

Analysis

Word Lemma Parse
pos=i
निर्दहति निर्दह् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
यावत् यावत् pos=i
क्रोध क्रोध pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
हि हि pos=i
तावद् तावत् pos=i
वै वै pos=i
संधिः संधि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot