Original

यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः ।नृपाश्च बहवो राजंस्तावत्संधिः प्रयुज्यताम् ॥ ४३ ॥

Segmented

यावत् तिष्ठन्ति समरे हत-शेषाः सहोदराः नृपाः च बहवो राजन् तावत् संधिः प्रयुज्यताम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
समरे समर pos=n,g=n,c=7,n=s
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
सहोदराः सहोदर pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तावत् तावत् pos=i
संधिः संधि pos=n,g=m,c=1,n=s
प्रयुज्यताम् प्रयुज् pos=v,p=3,n=s,l=lot