Original

यावच्चमूं न ते शेषां शरैः संनतपर्वभिः ।नाशयत्यर्जुनस्तावत्संधिस्ते तात युज्यताम् ॥ ४२ ॥

Segmented

यावत् चमूम् न ते शेषाम् शरैः संनत-पर्वभिः नाशयति अर्जुनः तावत् संधिः ते तात युज्यताम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
चमूम् चमू pos=n,g=f,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शेषाम् शेष pos=a,g=f,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
नाशयति नाशय् pos=v,p=3,n=s,l=lat
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
संधिः संधि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot