Original

यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि ।तावत्पार्थेन शूरेण संधिस्ते तात युज्यताम् ॥ ४१ ॥

Segmented

यावत् कृष्णो महा-बाहुः स्वाधीनः कुरु-संसदि तावत् पार्थेन शूरेण संधिः ते तात युज्यताम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्वाधीनः स्वाधीन pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
तावत् तावत् pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
शूरेण शूर pos=n,g=m,c=3,n=s
संधिः संधि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot