Original

अमानुषाणि कर्माणि यस्यैतानि महात्मनः ।तेन सत्त्ववता संख्ये शूरेणाहवशोभिना ।कृतिना समरे राजन्संधिस्ते तात युज्यताम् ॥ ४० ॥

Segmented

अमानुषाणि कर्माणि यस्य एतानि महात्मनः तेन सत्त्ववता संख्ये शूरेण आहव-शोभिना कृतिना समरे राजन् संधिः ते तात युज्यताम्

Analysis

Word Lemma Parse
अमानुषाणि अमानुष pos=a,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
यस्य यद् pos=n,g=n,c=6,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
सत्त्ववता सत्त्ववत् pos=a,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
शूरेण शूर pos=n,g=m,c=3,n=s
आहव आहव pos=n,comp=y
शोभिना शोभिन् pos=a,g=m,c=3,n=s
कृतिना कृतिन् pos=a,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संधिः संधि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot