Original

तूर्याणि गणिका वारास्तथैव नटनर्तकाः ।उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम् ॥ ४ ॥

Segmented

तूर्याणि गणिका वाराः तथा एव नट-नर्तकाः उपानृत्यञ् जगुः च एव वृद्धम् कुरु-पितामहम्

Analysis

Word Lemma Parse
तूर्याणि तूर्य pos=n,g=n,c=2,n=p
गणिका गणिका pos=n,g=f,c=1,n=p
वाराः वारा pos=n,g=f,c=1,n=p
तथा तथा pos=i
एव एव pos=i
नट नट pos=n,comp=y
नर्तकाः नर्तक pos=n,g=m,c=1,n=p
उपानृत्यञ् उपनृत् pos=v,p=3,n=p,l=lan
जगुः गा pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
पितामहम् पितामह pos=n,g=m,c=2,n=s