Original

सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनंजयः ।कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन ।न शक्याः पाण्डवास्तात युद्धे जेतुं कथंचन ॥ ३९ ॥

Segmented

सर्वस्मिन् मानुषे लोके वेत्ति एकः हि धनंजयः कृष्णो वा देवकीपुत्रो न अन्यः वै वेद कश्चन न शक्याः पाण्डवाः तात युद्धे जेतुम् कथंचन

Analysis

Word Lemma Parse
सर्वस्मिन् सर्व pos=n,g=m,c=7,n=s
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
हि हि pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वा वा pos=i
देवकीपुत्रो देवकीपुत्र pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
वै वै pos=i
वेद विद् pos=v,p=3,n=s,l=lit
कश्चन कश्चन pos=n,g=m,c=1,n=s
pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
जेतुम् जि pos=vi
कथंचन कथंचन pos=i