Original

आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ।ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ।धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः ॥ ३८ ॥

Segmented

आग्नेयम् वारुणम् सौम्यम् वायव्यम् अथ वैष्णवम् ऐन्द्रम् पाशुपतम् ब्राह्मम् पारमेष्ठ्यम् प्रजापतेः धातुः त्वष्टुः च सवितुः दिव्यानि अस्त्राणि सर्वशः

Analysis

Word Lemma Parse
आग्नेयम् आग्नेय pos=a,g=n,c=1,n=s
वारुणम् वारुण pos=a,g=n,c=1,n=s
सौम्यम् सौम्य pos=a,g=n,c=1,n=s
वायव्यम् वायव्य pos=a,g=n,c=1,n=s
अथ अथ pos=i
वैष्णवम् वैष्णव pos=a,g=n,c=1,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=1,n=s
पाशुपतम् पाशुपत pos=a,g=n,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
पारमेष्ठ्यम् पारमेष्ठ्य pos=a,g=n,c=1,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
धातुः धातृ pos=n,g=m,c=6,n=s
त्वष्टुः त्वष्टृ pos=n,g=m,c=6,n=s
pos=i
सवितुः सवितृ pos=n,g=m,c=6,n=s
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i