Original

दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता ।जलस्य धारा जनिता शीतस्यामृतगन्धिनः ।एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते ॥ ३७ ॥

Segmented

दृष्टम् दुर्योधन-इदम् ते यथा पार्थेन धीमता जलस्य धारा जनिता शीतस्य अमृत-गन्धिन् एतस्य कर्ता लोके अस्मिन् न अन्यः कश्चन विद्यते

Analysis

Word Lemma Parse
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
दुर्योधन दुर्योधन pos=n,comp=y
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यथा यथा pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
जलस्य जल pos=n,g=n,c=6,n=s
धारा धारा pos=n,g=f,c=1,n=s
जनिता जनय् pos=va,g=f,c=1,n=s,f=part
शीतस्य शीत pos=a,g=n,c=6,n=s
अमृत अमृत pos=n,comp=y
गन्धिन् गन्धिन् pos=a,g=n,c=6,n=s
एतस्य एतद् pos=n,g=n,c=6,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat