Original

ततः श्रुत्वा तद्वचः कौरवेन्द्रो दुर्योधनो दीनमना बभूव ।तमब्रवीच्छांतनवोऽभिवीक्ष्य निबोध राजन्भव वीतमन्युः ॥ ३६ ॥

Segmented

ततः श्रुत्वा तद् वचः कौरव-इन्द्रः दुर्योधनो दीन-मनाः बभूव तम् अब्रवीत् शांतनवः ऽभिवीक्ष्य निबोध राजन् भव वीत-मन्युः

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
कौरव कौरव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
दीन दीन pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शांतनवः शांतनव pos=n,g=m,c=1,n=s
ऽभिवीक्ष्य अभिवीक्ष् pos=vi
निबोध निबुध् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
भव भू pos=v,p=2,n=s,l=lot
वीत वी pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s