Original

परीतबुद्धिर्हि विसंज्ञकल्पो दुर्योधनो नाभ्यनन्दद्वचो मे ।स शेष्यते वै निहतश्चिराय शास्त्रातिगो भीमबलाभिभूतः ॥ ३५ ॥

Segmented

परीत-बुद्धिः हि विसंज्ञ-कल्पः दुर्योधनो न अभ्यनन्दत् वचो मे स शेष्यते वै निहतवान् चिराय शास्त्र-अतिगः भीम-बल-अभिभूतः

Analysis

Word Lemma Parse
परीत परी pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
हि हि pos=i
विसंज्ञ विसंज्ञ pos=a,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
pos=i
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan
वचो वचस् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
शेष्यते शी pos=v,p=3,n=s,l=lrt
वै वै pos=i
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
चिराय चिराय pos=i
शास्त्र शास्त्र pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
भीम भीम pos=a,comp=y
बल बल pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part