Original

न वै श्रुतं धार्तराष्ट्रेण वाक्यं संबोध्यमानं विदुरेण चैव ।द्रोणेन रामेण जनार्दनेन मुहुर्मुहुः संजयेनापि चोक्तम् ॥ ३४ ॥

Segmented

न वै श्रुतम् धार्तराष्ट्रेण वाक्यम् संबोध्यमानम् विदुरेण च एव द्रोणेन रामेण जनार्दनेन मुहुः मुहुः संजयेन अपि च उक्तम्

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
संबोध्यमानम् सम्बोधय् pos=va,g=n,c=1,n=s,f=part
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
जनार्दनेन जनार्दन pos=n,g=m,c=3,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
संजयेन संजय pos=n,g=m,c=3,n=s
अपि अपि pos=i
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part