Original

विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः ।धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ॥ ३१ ॥

Segmented

विदुः त्वा निधनम् पार्थ सर्व-क्षत्रस्य तद्-विदः धनुर्धराणाम् एकः त्वम् पृथिव्याम् प्रवरो नृषु

Analysis

Word Lemma Parse
विदुः विद् pos=v,p=3,n=p,l=lit
त्वा त्वद् pos=n,g=,c=2,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
तद् तद् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
धनुर्धराणाम् धनुर्धर pos=n,g=m,c=6,n=p
एकः एक pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
प्रवरो प्रवर pos=a,g=m,c=1,n=s
नृषु नृ pos=n,g=m,c=7,n=p