Original

वासुदेवसहायस्त्वं महत्कर्म करिष्यसि ।यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् ॥ ३० ॥

Segmented

वासुदेव-सहायः त्वम् महत् कर्म करिष्यसि यत् न उत्सहति देव-इन्द्रः सह देवैः अपि ध्रुवम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
यत् यद् pos=n,g=n,c=2,n=s
pos=i
उत्सहति उत्सह् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सह सह pos=i
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i