Original

कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः ।स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः ।समभ्ययुः शांतनवं भूतानीव तमोनुदम् ॥ ३ ॥

Segmented

कन्याः चन्दन-चूर्णैः च लाजैः माल्यैः च सर्वशः स्त्रियो बालाः तथा वृद्धाः प्रेक्षकाः च पृथग्जनाः समभ्ययुः शांतनवम् भूतानि इव तमोनुदम्

Analysis

Word Lemma Parse
कन्याः कन्या pos=n,g=f,c=1,n=p
चन्दन चन्दन pos=n,comp=y
चूर्णैः चूर्ण pos=n,g=n,c=3,n=p
pos=i
लाजैः लाज pos=n,g=m,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
सर्वशः सर्वशस् pos=i
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
बालाः बाल pos=n,g=m,c=1,n=p
तथा तथा pos=i
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
प्रेक्षकाः प्रेक्षक pos=n,g=m,c=1,n=p
pos=i
पृथग्जनाः पृथग्जन pos=n,g=m,c=1,n=p
समभ्ययुः समभिया pos=v,p=3,n=p,l=lun
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
इव इव pos=i
तमोनुदम् तमोनुद pos=n,g=m,c=2,n=s