Original

तृप्तः शांतनवश्चापि राजन्बीभत्सुमब्रवीत् ।सर्वपार्थिववीराणां संनिधौ पूजयन्निव ॥ २८ ॥

Segmented

तृप्तः शांतनवः च अपि राजन् बीभत्सुम् अब्रवीत् सर्व-पार्थिव-वीराणाम् संनिधौ पूजयन्न् इव

Analysis

Word Lemma Parse
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
शांतनवः शांतनव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
पार्थिव पार्थिव pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
पूजयन्न् पूजय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i