Original

विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः ।शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत् ॥ २७ ॥

Segmented

विस्मयात् च उत्तरीयानि व्याविध्यन् सर्वतो नृपाः शङ्ख-दुन्दुभि-निर्घोषैः तुमुलम् सर्वतो ऽभवत्

Analysis

Word Lemma Parse
विस्मयात् विस्मय pos=n,g=m,c=5,n=s
pos=i
उत्तरीयानि उत्तरीय pos=n,g=n,c=2,n=p
व्याविध्यन् व्याव्यध् pos=v,p=3,n=p,l=lan
सर्वतो सर्वतस् pos=i
नृपाः नृप pos=n,g=m,c=1,n=p
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
सर्वतो सर्वतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan