Original

तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम् ।संप्रावेपन्त कुरवो गावः शीतार्दिता इव ॥ २६ ॥

Segmented

तत् कर्म प्रेक्ष्य बीभत्सोः अति मानुषम् अद्भुतम् सम्प्रावेपन्त कुरवो गावः शीत-अर्दिताः इव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
अति अति pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
सम्प्रावेपन्त सम्प्रविप् pos=v,p=3,n=p,l=lan
कुरवो कुरु pos=n,g=m,c=1,n=p
गावः गो pos=n,g=,c=1,n=p
शीत शीत pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i