Original

कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः ।विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः ॥ २५ ॥

Segmented

विस्मयम् परमम् जग्मुः ततस् ते वसुधाधिपाः

Analysis

Word Lemma Parse
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
वसुधाधिपाः वसुधाधिप pos=n,g=m,c=1,n=p