Original

अतर्पयत्ततः पार्थः शीतया वारिधारया ।भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः ॥ २४ ॥

Segmented

अतर्पयत् ततः पार्थः शीतया वारि-धारया भीष्मम् कुरूणाम् ऋषभम् दिव्य-कर्म-पराक्रमः

Analysis

Word Lemma Parse
अतर्पयत् तर्पय् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
शीतया शीत pos=a,g=f,c=3,n=s
वारि वारि pos=n,comp=y
धारया धारा pos=n,g=f,c=3,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s