Original

उत्पपात ततो धारा विमला वारिणः शिवा ।शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ॥ २३ ॥

Segmented

उत्पपात ततो धारा विमला वारिणः शिवा शीतस्य अमृत-कल्पस्य दिव्य-गन्ध-रसस्य च

Analysis

Word Lemma Parse
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
धारा धारा pos=n,g=f,c=1,n=s
विमला विमल pos=a,g=f,c=1,n=s
वारिणः वारि pos=n,g=n,c=6,n=s
शिवा शिव pos=a,g=f,c=1,n=s
शीतस्य शीत pos=a,g=n,c=6,n=s
अमृत अमृत pos=n,comp=y
कल्पस्य कल्प pos=a,g=n,c=6,n=s
दिव्य दिव्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
रसस्य रस pos=n,g=n,c=6,n=s
pos=i