Original

संधाय च शरं दीप्तमभिमन्त्र्य महायशाः ।पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः ।अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ॥ २२ ॥

Segmented

संधाय च शरम् दीप्तम् अभिमन्त्र्य महा-यशाः पर्जन्य-अस्त्रेण संयोज्य सर्व-लोकस्य पश्यतः अविध्यत् पृथिवीम् पार्थः पार्श्वे भीष्मस्य दक्षिणे

Analysis

Word Lemma Parse
संधाय संधा pos=vi
pos=i
शरम् शर pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
अभिमन्त्र्य अभिमन्त्रय् pos=vi
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
पर्जन्य पर्जन्य pos=n,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
संयोज्य संयोजय् pos=vi
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
दक्षिणे दक्षिण pos=a,g=n,c=7,n=s