Original

ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः ।शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥ २१ ॥

Segmented

ततः प्रदक्षिणम् कृत्वा रथेन रथिनाम् वरः शयानम् भरत-श्रेष्ठम् सर्व-शस्त्रभृताम् वरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
रथेन रथ pos=n,g=m,c=3,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
भरत भरत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s