Original

तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः ॥ २० ॥

Segmented

तस्य ज्या-तल-निर्घोषम् विस्फूर्जितम् इव अशनि वित्रेसुः सर्व-भूतानि श्रुत्वा सर्वे च पार्थिवाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
विस्फूर्जितम् विस्फूर्जित pos=n,g=n,c=2,n=s
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
श्रुत्वा श्रु pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p