Original

तं वीरशयने वीरं शयानं कुरुसत्तमम् ।अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ॥ २ ॥

Segmented

तम् वीर-शयने वीरम् शयानम् कुरु-सत्तमम् अभिवाद्य उपतस्थुः वै क्षत्रियाः क्षत्रिय-ऋषभम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
वै वै pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s