Original

अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् ।अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ १९ ॥

Segmented

अर्जुनः तु तथा इति उक्त्वा रथम् आरुह्य वीर्यवान् अधिज्यम् बलवत् कृत्वा गाण्डीवम् व्याक्षिपद् धनुः

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अधिज्यम् अधिज्य pos=a,g=n,c=2,n=s
बलवत् बलवत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
व्याक्षिपद् व्याक्षिप् pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,g=n,c=2,n=s