Original

तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् ।अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम् ॥ १६ ॥

Segmented

तम् दृष्ट्वा पाण्डवम् राजन्न् अभिवाद्य अग्रतस् स्थितम् अभ्यभाषत धर्म-आत्मा भीष्मः प्रीतो धनंजयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभिवाद्य अभिवादय् pos=vi
अग्रतस् अग्रतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s