Original

अथोपेत्य महाबाहुरभिवाद्य पितामहम् ।अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ॥ १५ ॥

Segmented

अथ उपेत्य महा-बाहुः अभिवाद्य पितामहम् अतिष्ठत् प्राञ्जलिः प्रह्वः किम् करोमि इति च अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
उपेत्य उपे pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रह्वः प्रह्व pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan