Original

एवमुक्त्वा शांतनवो दीनवाक्सर्वपार्थिवान् ।धनंजयं महाबाहुमभ्यभाषत भारत ॥ १४ ॥

Segmented

एवम् उक्त्वा शांतनवो दीन-वाच् सर्व-पार्थिवान् धनंजयम् महा-बाहुम् अभ्यभाषत भारत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
शांतनवो शांतनव pos=n,g=m,c=1,n=s
दीन दीन pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s