Original

उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्यहम् ।प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ॥ १३ ॥

Segmented

उपभोक्तुम् मनुष्येभ्यः शर-शय्या-गतः हि अहम् प्रतीक्षमाणः तिष्ठामि निवृत्तिम् शशि-सूर्ययोः

Analysis

Word Lemma Parse
उपभोक्तुम् उपभुज् pos=vi
मनुष्येभ्यः मनुष्य pos=n,g=m,c=5,n=p
शर शर pos=n,comp=y
शय्या शय्या pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रतीक्षमाणः प्रतीक्ष् pos=va,g=m,c=1,n=s,f=part
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
निवृत्तिम् निवृत्ति pos=n,g=f,c=2,n=s
शशि शशिन् pos=n,comp=y
सूर्ययोः सूर्य pos=n,g=m,c=6,n=d