Original

उपनीतं च तद्दृष्ट्वा भीष्मः शांतनवोऽब्रवीत् ।नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान् ॥ १२ ॥

Segmented

उपनीतम् च तद् दृष्ट्वा भीष्मः शांतनवो ऽब्रवीत् न अद्य तात मया शक्यम् भोगान् कांश्चन मानुषान्

Analysis

Word Lemma Parse
उपनीतम् उपनी pos=va,g=n,c=2,n=s,f=part
pos=i
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
अद्य अद्य pos=i
तात तात pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
भोगान् भोग pos=n,g=m,c=2,n=p
कांश्चन कश्चन pos=n,g=m,c=2,n=p
मानुषान् मानुष pos=n,g=m,c=2,n=p