Original

ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः ।भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान् ॥ ११ ॥

Segmented

ततस् ते क्षत्रिया राजन् समाजह्रुः समन्ततः भक्ष्यान् उच्चावचान् तत्र वारि-कुम्भान् च शीतलान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समाजह्रुः समाहृ pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i
भक्ष्यान् भक्ष्य pos=n,g=m,c=2,n=p
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
तत्र तत्र pos=i
वारि वारि pos=n,comp=y
कुम्भान् कुम्भ pos=n,g=m,c=2,n=p
pos=i
शीतलान् शीतल pos=a,g=m,c=2,n=p