Original

शराभितप्तकायोऽहं शरसंतापमूर्छितः ।पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत ॥ १० ॥

Segmented

शर-अभितप्-कायः ऽहम् शर-संताप-मूर्छितः पानीयम् अभिकाङ्क्षे ऽहम् राज्ञः तान् प्रत्यभाषत

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अभितप् अभितप् pos=va,comp=y,f=part
कायः काय pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
शर शर pos=n,comp=y
संताप संताप pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
पानीयम् पानीय pos=n,g=n,c=2,n=s
अभिकाङ्क्षे अभिकाङ्क्ष् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan