Original

संजय उवाच ।व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः ।पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् ॥ १ ॥

Segmented

संजय उवाच व्युष्टायाम् तु महा-राज रजन्याम् सर्व-पार्थिवाः पाण्डवा धार्तराष्ट्राः च अभिजग्मुः पितामहम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्युष्टायाम् विवस् pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रजन्याम् रजनी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
पितामहम् पितामह pos=n,g=m,c=2,n=s