Original

हा हेति तुमुलः शब्दो भूतानां समपद्यत ।सीमावृक्षे निपतिते कुरूणां समितिक्षये ॥ ९ ॥

Segmented

हा हा इति तुमुलः शब्दो भूतानाम् समपद्यत सीमा-वृक्षे निपतिते कुरूणाम् समिति-क्षये

Analysis

Word Lemma Parse
हा हा pos=i
हा हा pos=i
इति इति pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=m,c=6,n=p
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
सीमा सीमा pos=n,comp=y
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
समिति समिति pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s