Original

स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा ।भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले ॥ ८ ॥

Segmented

स शेते शर-तल्प-स्थः मेदिनीम् अ स्पृशन् तदा भीष्मो रथात् प्रपतितः प्रच्युतो धरणी-तले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
pos=i
स्पृशन् स्पृश् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
रथात् रथ pos=n,g=m,c=5,n=s
प्रपतितः प्रपत् pos=va,g=m,c=1,n=s,f=part
प्रच्युतो प्रच्यु pos=va,g=m,c=1,n=s,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s