Original

संजय उवाच ।सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् ।पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः ॥ ७ ॥

Segmented

संजय उवाच सायाह्ने न्यपतद् भूमौ धार्तराष्ट्रान् विषादयन् पाञ्चालानाम् ददानः हर्षम् कुरुवृद्धः पितामहः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
विषादयन् विषादय् pos=va,g=m,c=1,n=s,f=part
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
ददानः दा pos=va,g=m,c=1,n=s,f=part
हर्षम् हर्ष pos=n,g=m,c=2,n=s
कुरुवृद्धः कुरुवृद्ध pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s